Формы Кали

Махаянтрапраматхани Кали - Великая Разрушительница Янтр [которые блокируют вход в Паталу, ср. Yantrapramathanī]. Она открывает путь, ломает замки , сметает оковы, устраняет любые препятствия к сверхспособностям трех уровней:
1. обычных [stambhanas, vaśīkaraṇam, akarṣaṇam, uccāṭanam, maraṇam, vidveṣaṇam],
2. промежуточных [vetālasāshanana для получения нектара бессмертия, анджанасиддхих, падукасиддхи, хакикасиддхи, якшидисидхи],
3. и высших [махаваталасиддхи, махакритйасиддхи, мелапасиддхи]. (JY 2.8)





12 Kali



Абхинавагупта цитирует Sārdhaśatika перечисляя 12 форм Кали:


द्वादशारं महाचक्रं रश्मिरूपं प्रकीर्तितम् |
नाम चैव प्रवक्ष्यामि रश्मीनां तु यदास्थितम् ||
सृष्टिः स्थितिश्च संहारो रक्तकाली तथैव च |
स्वकाली यमकाली च मृत्युकाली तथैव च ||
रुद्रश्च परमार्कश्च मार्ताण्डश्च ततः परः |
कालाग्निरुद्रकाली च महाकाल्यभिधा पुनः ||

dvādaśāraṃ mahācakraṃ raśmirūpaṃ prakīrtitam |
nāma caiva pravakṣyāmi raśmīnāṃ tu yadāsthitam ||
sṛṣṭiḥ sthitiśca saṃhāro raktakālī tathaiva ca |
svakālī yamakālī ca mṛtyukālī tathaiva ca ||
rudraśca paramārkaśca mārtāṇḍaśca tataḥ paraḥ |
kālāgnirudrakālī ca mahākālyabhidhā punaḥ ||

Based on this list, the Twelve KAlI-s are:

1 sṛṣṭikālī
2 sthitikālī
3 saṃhārakālī
4 raktakālī
5 svakālī (sukālī )
6 yamakālī
7 mṛtyukālī
8 rudrakālī (bhadrakālī )
9 paramārkakālī
10 mārtāṇḍakālī
11 kālāgnirudrakālī
12 mahākālī (parākālī, mahākālakālī, kālakālī )

The thirteenth kAlI is also listed in tantrāloka:

महाभैरवशब्दश्च घोरशब्दस्ततः परः |
चण्डकाली पदं चान्ते त्रयोदश उदाहृताः ||

mahābhairavaśabdaśca ghoraśabdastataḥ paraḥ |
caṇḍakālī padaṃ cānte trayodaśa udāhṛtāḥ ||

+1 - тринадцатая форма Кали : महाभैरवघोरचण्डकाली (Мahābhairavaghoracaṇḍakālī ).

Тот же список есть и в Тantrarāja bhaṭṭāraka:

सृष्टिकाली च संहारे सृष्टौ सा परमेश्वरी |
स्थितिकाली तथा घोरा ततः संहारकालिका ||
रक्तकाली चर्वयन्ती रक्तौघमविभेदतः |
सुकाली यमकाली च मृत्युकाली भयावहा ||
भद्रकाली तथा चान्या परमादित्यकलिका |
मार्ताण्डकाली कालाग्निरुद्रकालमहोल्बणा ||
महाकालकुले काली महाभैरवकालिका |
त्रयोदशविधा काली विज्ञेया नामभेदतः ||

sṛṣṭikālī ca saṃhāre sṛṣṭau sā parameśvarī |
sthitikālī tathā ghorā tataḥ saṃhārakālikā ||
raktakālī carvayantī raktaughamavibhedataḥ |
sukālī yamakālī ca mṛtyukālī bhayāvahā ||
bhadrakālī tathā cānyā paramādityakalikā |
mārtāṇḍakālī kālāgnirudrakālamaholbaṇā ||
mahākālakule kālī mahābhairavakālikā |
trayodaśavidhā kālī vijneyā nāmabhedataḥ ||

Медитации на каждую из форм взяты из разных источников: Кramasadbhāva, Рancaśatika, Cidgaganacandrikā, Kramastotra.

1. Sṛṣṭikālī

कौलार्णवानन्दघनोर्मिरूपां उन्मेषनिमेषोभयभाजमन्तः |
नीलीयते नीलकुलालये या तां सृष्टिकालीं सततं नमामि ||

मन्त्रोदया व्योमरूपा व्योमस्था व्योमवर्जिता |
सर्वा सर्वविनिर्मुक्ता विश्वस्मिन् सृष्टिनाशिनी ||
या कला विश्वविभवा सृष्टर्थकरणक्षमा |
यदन्तः शान्तिमायाति सृष्टिकालीति सा स्मृता ||

विश्वसंहृतिपदे लयोज्झिते लीयसे यदि निरंशतः शिवे |
सृष्टिकाल्यसि यया बहिः पदे क्षिप्तमम्ब जगदाशु गृह्यसे ||

kaulārṇavānanda-ghanormirūpāṃ unmeṣa-nimeṣobhayabhājamantaḥ |
nīlīyate nīlakulālaye yā  tāṃ sṛṣṭikālīṃ satataṃ namāmi ||

mantrodayā vyomarūpā vyomasthā vyomavarjitā |
sarvā sarvavinirmuktā viśvasmin sṛṣṭināśinī ||
yā kalā viśvavibhavā sṛṣṭarthakaraṇakṣamā |
yadantaḥ śāntimāyāti sṛṣṭikālīti sā smṛtā ||

viśvasaṃhṛtipade layojjhite līyase yadi niraṃśataḥ śive |
sṛṣṭikālyasi yayā bahiḥ pade kṣiptamamba jagadāśu gṛhyase ||

Я всегда поклоняюсь той Кали-прародительнице  (Sṛṣṭikālīṃ), которая окрашивавет в темно-синий обитель темно-синей семьи, которая имеет природу мощной волны блаженства в океане каула, которая дотделяет [друг от друга] творение (unmeṣa), сокрытие  (nimeṣa) и их обоих.

2. Sthitikālī

वाजिद्वयस्वीकृतवातचक्र-प्रकान्तसंघट्टगमागमस्थाम् |
शुचिर्ययास्तं गमितोऽर्चिषा तां शान्तां नमामि स्थितिनाशकालीम् ||

हासिनी पौद्गली येयं बालाग्रशतकल्पना |
कल्पते सर्वदेहस्था स्थितिः सर्गस्य कारिणी ||
यदुत्पन्ना तु सा देवि पुनस्तत्रैव लीयते |
तां विद्धि देवदेवेश स्थितिकालीं महेश्वर ||

लब्धमास्यपवनं च या हृतं वातचक्रमधितस्थुषी शिवे |
निर्गमागममहोज्झितान्तरा त्वं स्थितं ग्रससि हि स्थिताम्बिके ||

vājidvayasvīkṛtavātacakra-prakāntasaṃghaṭṭagamāgamasthām |
śuciryayāstaṃ gamito.arciṣā tāṃ śāntāṃ namāmi sthitināśakālīm ||

hāsinī paudgalī yeyaṃ bālāgraśatakalpanā |
kalpate sarvadehasthā sthitiḥ sargasya kāriṇī ||
yadutpannā tu sā devi punastatraiva līyate |
tāṃ viddhi devadeveśa sthitikālīṃ maheśvara ||

labdhamāsyapavanaṃ ca yā hṛtaṃ vātacakramadhitasthuṣī śive |
nirgamāgamamahojjhitāntarā tvaṃ sthitaṃ grasasi hi sthitāmbike ||

3. Saṃhārakālī

उन्मन्यन्ता निखिलार्थगर्भा या भावसंहारनिमेषमेति |
सदोदिता सत्युदयाय शून्यां संहारकालीं मुदितां नमामि ||

चण्डकाली शुद्धवर्णा यामृतग्रसनोद्यता |
भावाभावविनिर्मुक्ता विश्वसंहाररूपिणी |
तत्र सा याति विलयं सा च संहारकालिका ||

आत्मभावमखिलस्य जग्मुषी त्वं शिवे निरवधिः सदोदिता |
भावसंहृतिनिमेषविग्रहा संहृतं कलयसि ह्यनावृतिः ||

unmanyantā nikhilārthagarbhā yā bhāvasaṃhāranimeṣameti |
sadoditā satyudayāya śūnyāṃ saṃhārakālīṃ muditāṃ namāmi ||

caṇḍakālī śuddhavarṇā yāmṛtagrasanodyatā |
bhāvābhāvavinirmuktā viśvasaṃhārarūpiṇī |
tatra sā yāti vilayaṃ sā ca saṃhārakālikā ||

ātmabhāvamakhilasya jagmuṣī tvaṃ śive niravadhiḥ sadoditā |
bhāvasaṃhṛtinimeṣavigrahā saṃhṛtaṃ kalayasi hyanāvṛtiḥ ||

4. Raktakālī

महाविनोदार्पितमातृचक्र-वीरेन्द्रकासृग्रसपानसक्ताम् |
रक्तीकृतां च प्रलयात्यये तां नमामि विश्वाकृतिरक्तकालीम् ||

न चैषा चक्षुषा ग्राह्या न च सर्वेन्द्रियस्थिता |
निर्गुणा निरहङ्कारा रञ्जयेद्विश्वमण्डलम् |
सा कला तु यदुत्पन्ना सा ज्ञेया रक्तकलिका ||

mahāvinodārpitamātṛcakra- vīrendrakāsṛgrasapānasaktām |
raktīkṛtāṃ ca pralayātyaye tāṃ namāmi viśvākṛtiraktakālīm ||

na caiṣā cakṣuṣā grāhyā na ca sarvendriyasthitā |
nirguṇā nirahaṅkārā ranjayedviśvamaṇḍalam |
sā kalā tu yadutpannā sā jneyā raktakalikā ||

5. Sukālī

डकला भीषणा रौद्रा कुलकालिनिराकुला |
अलक्ष्या लक्ष्यनिर्लक्ष्या सुकाली नाम सिद्धिदा ||

कालपावकमुखं शिवान्तकं विश्वमब्धिपतितोदबिन्दुवत् |
पूर्णतां वहति यत्र दीप्तिचित् घस्मरी त्वमिह साधुकाल्यसि ||

ḍakalā bhīṣaṇā raudrā kulakālinirākulā |
alakṣyā lakṣyanirlakṣyā sukālī nāma siddhidā ||

kālapāvakamukhaṃ śivāntakaṃ viśvamabdhipatitodabinduvat |
pūrṇatāṃ vahati yatra dīpticit ghasmarī tvamiha sādhukālyasi ||

6. Yamakālī

सर्वार्थसङ्कर्षणसंयमस्य यमस्य यन्तुर्जगतो यमाय |
वपुर्महाग्रासविलासरागात् सङ्कर्षयन्तीं प्रणमामि कालीम् ||

यमरूपस्वरूपस्था रूपातीतस्वरूपगा |
सा कला लीयते यस्यां यमकाली तु सा स्मृता ||

एतदम्ब सदिदन्तु नेति नः शङ्कया हृदि विकल्पलक्षणः |
यो यमः स खलु काल्यते त्वया भूतसंयमनकेलिकोविदः ||
अम्ब कार्यकरणे नियच्छतः पूर्णचित्पदमहोत्सवत्विषः |
जृम्भितस्य हृदये स्वशङ्कया त्वं यमस्य वपुषासि भीषणा ||
प्राण एष यमकाल उच्यते मध्यवाहतनुरग्निमम्ब यः |
रुद्रमेतदुपनोय खं परं तत्र सर्गविमुखं करोष्यसौ ||

sarvārthasaṅkarṣaṇasaṃyamasya yamasya yanturjagato yamāya |
vapurmahāgrāsavilāsarāgāt saṅkarṣayantīṃ praṇamāmi kālīm ||

yamarūpasvarūpasthā rūpātītasvarūpagā |
sā kalā līyate yasyāṃ yamakālī tu sā smṛtā ||

etadamba sadidantu neti naḥ śaṅkayā hṛdi vikalpalakṣaṇaḥ |
yo yamaḥ sa khalu kālyate tvayā bhūtasaṃyamanakelikovidaḥ ||
amba kāryakaraṇe niyacchataḥ pūrṇacitpadamahotsavatviṣaḥ |
jṛmbhitasya hṛdaye svaśaṅkayā tvaṃ yamasya vapuṣāsi bhīṣaṇā ||
prāṇa eṣa yamakāla ucyate madhyavāhatanuragnimamba yaḥ |
rudrametadupanoya khaṃ paraṃ tatra sargavimukhaṃ karoṣyasau ||

7. Mṛtyukālī

ममेत्यहङ्कारकलाकलाप-विस्फारहर्षोद्धत गर्वमृत्युः |
ग्रस्तो ययाघस्मरसंविदं तां नमाम्यकालोदितमृत्युकालीम् ||

ओमित्येषा कुलेशानी मृत्य्कालान्तपातिनी |
मृत्युकालकला यस्याः प्रविशेद्विग्रहं शिवम् |
तदा सा मृत्युकालीति ज्ञेया गिरिसुताधव ||

वित्तदारमुखभोग्यगामिनी या ममेत्यभिमतिर्मदोद्धता |
याप्यहङ्कृतिरनात्मनि स्थिता मृत्युरूपमुभयं तवासनम् ||
विश्वमम्ब कुरुषे तवासनं मृत्युसेचनमखण्डितोदया
चिद्विकल्पमयमन्तरुद्यमं गामनाहितजगत्क्रमां घ्नती ||

mametyahaṅkārakalākalāpa- visphāraharṣoddhata garvamṛtyuḥ |
grasto yayāghasmarasaṃvidaṃ tāṃ namāmyakāloditamṛtyukālīm ||

omityeṣā kuleśānī mṛtykālāntapātinī |
mṛtyukālakalā yasyāḥ praviśedvigrahaṃ śivam |
tadā sā mṛtyukālīti jneyā girisutādhava ||

vittadāramukhabhogyagāminī yā mametyabhimatirmadoddhatā |
yāpyahaṅkṛtiranātmani sthitā mṛtyurūpamubhayaṃ tavāsanam ||
viśvamamba kuruṣe tavāsanaṃ mṛtyusecanamakhaṇḍitodayā
cidvikalpamayamantarudyamaṃ gāmanāhitajagatkramāṃ ghnatī ||

8. Rudrakālī

विश्वं महाकल्पविरामकल्प-भवान्तभीमभ्रुकुटिभ्रमन्त्या |
याश्रात्यनन्तप्रभवार्चिषा तां नमामि भद्रां शुभभद्रकालीम् ||

इदं सर्वमसर्वं यत् संहारान्तं तु नित्यशः |
कुटिलेक्षणरेखान्तग्रस्तमस्तमितं च यत् ||
ततो बोधरसाविष्टा स्पन्दमाना निराकुला |
दीधितीनां सहस्रं यद्वमेच्च पिबते भृशम् |
सा कला लीयते यस्यां रुद्रकालीति सा स्मृता ||

गमागमसुगम्यस्था महाबोधावलोकिनी |
मायामलविनिर्मुक्ता विज्ञानामृतनन्दिनी ||
सर्वलोकस्य कल्याणी रुद्रा रुद्रसुखप्रदा |
यत्रैव शाम्यति कला रुद्रकालीति सा स्मृता |
भेदस्य द्रावणाद्भद्रा भद्रसिद्धिकरीति या ||

सक्रमाक्रमविमिश्रभावत-स्त्वक्रमस्त्रितय चारुवीक्षणा |
तुर्यरश्मिमणविक्रमैकभू-स्त्वं क्रमत्रिगुणभीमकाल्यसि ||

viśvaṃ mahākalpavirāmakalpa-bhavāntabhīmabhrukuṭibhramantyā |
yāśrātyanantaprabhavārciṣā tāṃ namāmi bhadrāṃ śubhabhadrakālīm ||

idaṃ sarvamasarvaṃ yat saṃhārāntaṃ tu nityaśaḥ |
kuṭilekṣaṇarekhāntagrastamastamitaṃ ca yat ||
tato bodharasāviṣṭā spandamānā nirākulā |
dīdhitīnāṃ sahasraṃ yadvamecca pibate bhṛśam |
sā kalā līyate yasyāṃ rudrakālīti sā smṛtā ||

gamāgamasugamyasthā mahābodhāvalokinī |
māyāmalavinirmuktā vijnānāmṛtanandinī ||
sarvalokasya kalyāṇī rudrā rudrasukhapradā |
yatraiva śāmyati kalā rudrakālīti sā smṛtā |
bhedasya drāvaṇādbhadrā bhadrasiddhikarīti yā ||

sakramākramavimiśrabhāvata-stvakramastritaya cāruvīkṣaṇā |
turyaraśmimaṇavikramaikabhū-stvaṃ kramatriguṇabhīmakālyasi ||

9. Paramārkakālī

अस्तोदितद्वादशभानुभाजि यस्यां गता भर्गशिखा शिखेव |
प्रशान्तधाम्नि द्युतिनाशमेति तां नौम्यनन्तां परमार्ककालीम् ||

एकाकिनी चैकवीरा सुसूक्ष्मा सूक्ष्मवर्जिता |
परमात्मपदावस्था परापरस्वरूपिणी ||
सा कला पररूपेण यत्र संलीयते शिवः |
सा कला परमार्केति ज्ञेया भस्माङ्गभूषण ||

astoditadvādaśabhānubhāji yasyāṃ gatā bhargaśikhā śikheva |
praśāntadhāmni dyutināśameti tāṃ naumyanantāṃ paramārkakālīm ||

ekākinī caikavīrā susūkṣmā sūkṣmavarjitā |
paramātmapadāvasthā parāparasvarūpiṇī ||
sā kalā pararūpeṇa yatra saṃlīyate śivaḥ |
sā kalā paramārketi jneyā bhasmāṅgabhūṣaṇa ||

10. Mārtāṇḍakālī

मार्ताण्डमापीतपतङ्गचक्रं पतङ्गवत् कालकलेन्धनाय |
करोति या विश्वरसान्तकां तां मार्ताण्डकालीं सततं प्रणौमि ||

शब्दब्रह्मपदातीता षट् त्रिंशान्तनवान्तगा |
ब्रह्माण्डखण्डादुत्तीर्णा मार्ताण्डी मूर्तिरव्यया |
सा कला लीयते यस्यां मार्ताण्डी कालिकोच्यते ||

यो मृताण्डनिभमर्थपञ्चकं प्राणिनः स्फुरति भामयो रविः |
संहृतार्धमनुमन्तराहृतं तं बहिः सृजति चार्थपञ्चकम् ||
संहृतोर्ध्वनिकरस्तुतावधि व्यक्तमण्डतनुरम्ब भास्करम् |
काललक्षण कला प्रदीप्तये त्वं हि विश्वरसभक्षमास्थिता ||
भूतचक्रमधुकोशसंभृतं तत्तदर्थमधु पातुमुत्सुका |
यन्मरीचिविषयाः सभास्करः त्वद्रुचौ शलभवत्प्रलीयते ||

mārtāṇḍamāpītapataṅgacakraṃ pataṅgavat kālakalendhanāya |
karoti yā viśvarasāntakāṃ tāṃ mārtāṇḍakālīṃ satataṃ praṇaumi ||

śabdabrahmapadātītā ṣaṭtriṃśāntanavāntagā |
brahmāṇḍakhaṇḍāduttīrṇā mārtāṇḍī mūrtiravyayā |
sā kalā līyate yasyāṃ mārtāṇḍī kālikocyate ||

yo mṛtāṇḍanibhamarthapa¤cakaṃ prāṇinaḥ sphurati bhāmayo raviḥ |
saṃhṛtārdhamanumantarāhṛtaṃ taṃ bahiḥ sṛjati cārthapa¤cakam ||
saṃhṛtordhvanikarastutāvadhi vyaktamaṇḍatanuramba bhāskaram |
kālalakṣaṇa kalā pradīptaye tvaṃ hi viśvarasabhakṣamāsthitā ||
bhūtacakramadhukośasaṃbhṛtaṃ tattadarthamadhu pātumutsukā |
yanmarīciviṣayāḥ sabhāskaraḥ tvadrucau śalabhavatpralīyate ||

11. Kālāgnirudrakālī

कालक्रमाक्रान्तदिनेशचक्र-क्रोडीकृतान्ताग्निकलाप उग्रः |
कालाग्निरुद्रो लयमेति यस्यां तां नौमि कालानलरुद्रकालीम् ||

वरदा विश्वरूपा च गुणातीता परा कला |
अघोषा सा स्वरारावा कालाग्निग्रसनोद्यता ||
निरामया निराकारा यस्यां सा शाम्यति स्फुटम् |
कालाग्निरुद्रकालीति सा ज्ञेया मखवन्दित ||

kālakramākrāntadineśacakra-kroḍīkṛtāntāgnikalāpa ugraḥ |
kālāgnirudro layameti yasyāṃ tāṃ naumi kālānalarudrakālīm ||

varadā viśvarūpā ca guṇātītā parā kalā |
aghoṣā sā svarārāvā kālāgnigrasanodyatā ||
nirāmayā nirākārā yasyāṃ sā śāmyati sphuṭam |
kālāgnirudrakālīti sā jneyā makhavandita ||

12. Kālakālī

नक्तं महाभूतलये श्मशाने दिक्खेचरीचक्रगणेन साकम् |
कालीं महाकालमलं ग्रसन्तीं वन्दे ह्यचिन्त्यामनिलानलाभाम् ||

ऋतोज्ज्वला महादीप्ता सूर्यकोटिसमप्रभा |
कलाकलङ्करहिता कालस्य कलनोद्यता |
यत्र सा लयमाप्नोति कालकालीति सा स्मृता ||

यः श्मशान इह भूतघस्मरे रज्यतेऽम्ब करवीरनामनि |
ग्राहकं ग्रससि तं श्रुतं महा- कालमप्यसुहुताशदुर्ग्रहाः ||

naktaṃ mahābhūtalaye śmaśāne dikkhecarīcakragaṇena sākam |
kālīṃ mahākālamalaṃ grasantīṃ vande hyacintyāmanilānalābhām ||

ṛtojjvalā mahādīptā sūryakoṭisamaprabhā |
kalākalaṅkarahitā kālasya kalanodyatā |
yatra sā layamāpnoti kālakālīti sā smṛtā ||

yaḥ śmaśāna iha bhūtaghasmare rajyate.amba karavīranāmani |
grāhakaṃ grasasi taṃ śrutaṃ mahā-kālamapyasuhutāśadurgrahāḥ ||

13. Mahābhairavacaṇḍograghorakālī

क्रमत्रयत्वाष्टमरीचिचक्र-सञ्चारचातुर्यतुरीयसत्ताम् |
वन्दे महाभैरवघोरचण्ड-कालीं कलाकाशशशङ्ककान्तिम् ||

दशसप्तविसर्गस्था महाभैरवभीषणा |
संहरन् भैरवान् सर्वान् विश्वं च सुरपूजित ||
सान्तः शाम्यति यस्यां च सा स्याद्भरितभैरवी |
महाभैरवचण्डोग्रघोरकाली परा च सा ||

kramatrayatvāṣṭamarīcicakra-sancāracāturyaturīyasattām |
vande mahābhairavaghoracaṇḍa-kālīṃ kalākāśaśaśaṅkakāntim ||

daśasaptavisargasthā mahābhairavabhīṣaṇā |
saṃharan bhairavān sarvān viśvaṃ ca surapūjita ||
sāntaḥ śāmyati yasyāṃ ca sā syādbharitabhairavī |
mahābhairavacaṇḍograghorakālī parā ca sā ||

А так описана непостижимая 14-ая Kālasaṅkarṣiṇī :

श्रीमत्सदाशिवपदेऽपि महोग्रकाली भीमोत्कटभ्रुकुटिरेष्यति भङ्गभूमिः |
इत्याकलय्य परमां स्थितिमेत्य काल-सङ्कर्षिणीं भगवतीं हठतोऽधितिष्ठेत् ||

भूतभाविभवदर्थगर्भितं कालघस्मरमुपास्यते वपुः |
कालकर्षिणि वहन्ति योगिनः कृष्णतः प्रभृति विश्वरूपताम् ||

śrīmatsadāśivapade'api mahograkālī
bhīmotkaṭabhrukuṭir eṣyati bhaṅgabhūmiḥ |
ity ākalayya paramāṃ sthitim etya kāla-
saṅkarṣiṇīṃ bhagavatīṃ haṭhato'dhitiṣṭhet ||

Даже на  уровне почтенного Садашивы [где находятся стремящиеся к освобождению], Великая Устрашающая Кали гневно хмурящая брови придет уничтожать. Уяснив это [и] пройдя наивысший уровенень, следует войти  в состояние /установить богиню безжалостно Поглощающую Время (Каласанкаршини).

bhūtabhāvibhavadarthagarbhitaṃ
kālaghasmaramupāsyate vapuḥ |
kālakarṣiṇi vahanti yoginaḥ
kṛṣṇataḥ prabhṛti viśvarūpatām ||

Kālasaṅkarṣiṇī, сущность samvartamaṇḍala и kālīkula, также перешла в традицию Шривидия. Paraśurāma kalpasūtra включает в себя  миниатюрную форму Kālasaṅkarṣiṇī в Raśmimālā. Cidambara тантра, Mahālakṣmī-ratnakośa, Paramānanda тантра, Baḍabānala тантра и т. д. включают Kālasaṅkarṣiṇī в Uttarāmnāya или urdhvāmnāya  тантры Шривидьи.

Поскольку Кали - Высшая Сила, которая все проявляет  и является силой сознания, которая совершенно свободна и ответственна за каждое явление, она называется Вйомавамешвари. Ее также называют Kālasaṅkarṣiṇī, поскольку она не ограничена по времени (kāla) и идентична сиянию (включающему в себя sṛṣṭi, sthiti, sahhāra и anākhya). Ее также называют Рудрараудришвари, поскольку она пронизывает шестьдесят четыре луча Вриндa чакры и полностью колеблется над pañcavāhas , идентичными Джнянасиддхам, Мантрасиддхам, Мелапасиддхам, Шактасиддам и Шамбхавасиддхам. На самом деле Абхинавагупта утверждает, что «миряне» называют Каласанкарши просто Кали.

Хотя Кали 12 форм, в Anākhya чакре описанной в текстеKrama Sadbhāva присутствует 17 форм:

सप्तादशी तु सा काली विद्धि सर्वार्थकारिणी |

Комментарии

Популярные сообщения из этого блога

Насилие и секс в тантре.

Садашива

Око за око.